Original

वैशंपायन उवाच ।द्वाःस्थं प्राह महाप्राज्ञो धृतराष्ट्रो महीपतिः ।विदुरं द्रष्टुमिच्छामि तमिहानय माचिरम् ॥ १ ॥

Segmented

वैशंपायन उवाच द्वाःस्थम् प्राह महा-प्राज्ञः धृतराष्ट्रो महीपतिः विदुरम् द्रष्टुम् इच्छामि तम् इह आनय माचिरम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
द्वाःस्थम् द्वाःस्थ pos=n,g=m,c=2,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
महीपतिः महीपति pos=n,g=m,c=1,n=s
विदुरम् विदुर pos=n,g=m,c=2,n=s
द्रष्टुम् दृश् pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
तम् तद् pos=n,g=m,c=2,n=s
इह इह pos=i
आनय आनी pos=v,p=2,n=s,l=lot
माचिरम् माचिरम् pos=i