Original

अभिवाद्य च वक्तव्यस्ततोऽस्माकं पितामहः ।भवता शंतनोर्वंशो निमग्नः पुनरुद्धृतः ॥ ९ ॥

Segmented

अभिवाद्य च वचनीयः ततस् ऽस्माकम् पितामहः भवता शंतनोः वंशो निमग्नः पुनः उद्धृतः

Analysis

Word Lemma Parse
अभिवाद्य अभिवादय् pos=vi
pos=i
वचनीयः वच् pos=va,g=m,c=1,n=s,f=krtya
ततस् ततस् pos=i
ऽस्माकम् मद् pos=n,g=,c=6,n=p
पितामहः पितामह pos=n,g=m,c=1,n=s
भवता भवत् pos=a,g=m,c=3,n=s
शंतनोः शंतनु pos=n,g=m,c=6,n=s
वंशो वंश pos=n,g=m,c=1,n=s
निमग्नः निमज्ज् pos=va,g=m,c=1,n=s,f=part
पुनः पुनर् pos=i
उद्धृतः उद्धृ pos=va,g=m,c=1,n=s,f=part