Original

तव प्रसादाद्बालास्ते प्राप्ता राज्यमरिंदम ।राज्ये तान्स्थापयित्वाग्रे नोपेक्षीर्विनशिष्यतः ॥ ६ ॥

Segmented

तव प्रसादाद् बालाः ते प्राप्ता राज्यम् अरिंदम राज्ये तान् स्थापयित्वा अग्रे न उपेक्षीः विनशिष्यतः

Analysis

Word Lemma Parse
तव त्वद् pos=n,g=,c=6,n=s
प्रसादाद् प्रसाद pos=n,g=m,c=5,n=s
बालाः बाल pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
प्राप्ता प्राप् pos=va,g=m,c=1,n=p,f=part
राज्यम् राज्य pos=n,g=n,c=2,n=s
अरिंदम अरिंदम pos=a,g=m,c=8,n=s
राज्ये राज्य pos=n,g=n,c=7,n=s
तान् तद् pos=n,g=m,c=2,n=p
स्थापयित्वा स्थापय् pos=vi
अग्रे अग्रे pos=i
pos=i
उपेक्षीः उपेक्ष् pos=v,p=2,n=s,l=lun_unaug
विनशिष्यतः विनश् pos=va,g=m,c=2,n=p,f=part