Original

ब्रूयाश्चैनं त्वमासीनं कुरुभिः परिवारितम् ।तवैव राजन्वीर्येण सुखं जीवन्ति पाण्डवाः ॥ ५ ॥

Segmented

ब्रूयाः च एनम् त्वम् आसीनम् कुरुभिः परिवारितम् ते एव राजन् वीर्येण सुखम् जीवन्ति पाण्डवाः

Analysis

Word Lemma Parse
ब्रूयाः ब्रू pos=v,p=2,n=s,l=vidhilin
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
कुरुभिः कुरु pos=n,g=m,c=3,n=p
परिवारितम् परिवारय् pos=va,g=m,c=2,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
एव एव pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
वीर्येण वीर्य pos=n,g=n,c=3,n=s
सुखम् सुखम् pos=i
जीवन्ति जीव् pos=v,p=3,n=p,l=lat
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p