Original

अलमेव शमायास्मि तथा युद्धाय संजय ।धर्मार्थयोरलं चाहं मृदवे दारुणाय च ॥ २३ ॥

Segmented

अलम् एव शमाय अस्मि तथा युद्धाय संजय धर्म-अर्थयोः अलम् च अहम् मृदवे दारुणाय च

Analysis

Word Lemma Parse
अलम् अलम् pos=i
एव एव pos=i
शमाय शम pos=n,g=m,c=4,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
तथा तथा pos=i
युद्धाय युद्ध pos=n,g=n,c=4,n=s
संजय संजय pos=n,g=m,c=8,n=s
धर्म धर्म pos=n,comp=y
अर्थयोः अर्थ pos=n,g=m,c=6,n=d
अलम् अलम् pos=i
pos=i
अहम् मद् pos=n,g=,c=1,n=s
मृदवे मृदु pos=a,g=m,c=4,n=s
दारुणाय दारुण pos=a,g=m,c=4,n=s
pos=i