Original

अक्षतान्कुरुपाञ्चालान्पश्येम इति कामये ।सर्वे सुमनसस्तात शाम्याम भरतर्षभ ॥ २२ ॥

Segmented

अक्षतान् कुरु-पाञ्चालान् पश्येम इति कामये सर्वे सुमनसः तात शाम्याम भरत-ऋषभ

Analysis

Word Lemma Parse
अक्षतान् अक्षत pos=a,g=m,c=2,n=p
कुरु कुरु pos=n,comp=y
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
पश्येम पश् pos=v,p=1,n=p,l=vidhilin
इति इति pos=i
कामये कामय् pos=v,p=1,n=s,l=lat
सर्वे सर्व pos=n,g=m,c=1,n=p
सुमनसः सुमनस् pos=a,g=m,c=1,n=p
तात तात pos=n,g=m,c=8,n=s
शाम्याम शम् pos=v,p=1,n=p,l=lot
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s