Original

भ्राता भ्रातरमन्वेतु पिता पुत्रेण युज्यताम् ।स्मयमानाः समायान्तु पाञ्चालाः कुरुभिः सह ॥ २१ ॥

Segmented

भ्राता भ्रातरम् अन्वेतु पिता पुत्रेण युज्यताम् स्मयमानाः समायान्तु पाञ्चालाः कुरुभिः सह

Analysis

Word Lemma Parse
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
अन्वेतु अन्वि pos=v,p=3,n=s,l=lot
पिता पितृ pos=n,g=m,c=1,n=s
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
युज्यताम् युज् pos=v,p=3,n=s,l=lot
स्मयमानाः स्मि pos=va,g=m,c=1,n=p,f=part
समायान्तु समाया pos=v,p=3,n=p,l=lot
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
कुरुभिः कुरु pos=n,g=m,c=3,n=p
सह सह pos=i