Original

उत बालाय पाण्डित्यं पण्डितायोत बालताम् ।ददाति सर्वमीशानः पुरस्ताच्छुक्रमुच्चरन् ॥ २ ॥

Segmented

उत बालाय पाण्डित्यम् पण्डिताय उत बाल-ताम् ददाति सर्वम् ईशानः पुरस्तात् शुक्रम् उच्चरन्

Analysis

Word Lemma Parse
उत उत pos=i
बालाय बाल pos=a,g=m,c=4,n=s
पाण्डित्यम् पाण्डित्य pos=n,g=n,c=2,n=s
पण्डिताय पण्डित pos=n,g=m,c=4,n=s
उत उत pos=i
बाल बाल pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
ददाति दा pos=v,p=3,n=s,l=lat
सर्वम् सर्व pos=n,g=n,c=2,n=s
ईशानः ईशान pos=n,g=m,c=1,n=s
पुरस्तात् पुरस्तात् pos=i
शुक्रम् शुक्र pos=n,g=m,c=2,n=s
उच्चरन् उच्चर् pos=va,g=m,c=1,n=s,f=part