Original

कुशस्थलं वृकस्थलमासन्दी वारणावतम् ।अवसानं भवेदत्र किंचिदेव तु पञ्चमम् ॥ १९ ॥

Segmented

कुशस्थलम् वृकस्थलम् आसन्दी वारणावतम् अवसानम् भवेद् अत्र किंचिद् एव तु पञ्चमम्

Analysis

Word Lemma Parse
कुशस्थलम् कुशस्थल pos=n,g=n,c=1,n=s
वृकस्थलम् वृकस्थल pos=n,g=n,c=1,n=s
आसन्दी आसन्दी pos=n,g=f,c=1,n=s
वारणावतम् वारणावत pos=n,g=n,c=1,n=s
अवसानम् अवसान pos=n,g=n,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
अत्र अत्र pos=i
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
एव एव pos=i
तु तु pos=i
पञ्चमम् पञ्चम pos=a,g=n,c=1,n=s