Original

शान्तिरेवं भवेद्राजन्प्रीतिश्चैव परस्परम् ।राज्यैकदेशमपि नः प्रयच्छ शममिच्छताम् ॥ १८ ॥

Segmented

शान्तिः एवम् भवेद् राजन् प्रीतिः च एव परस्परम् राज्य-एक-देशम् अपि नः प्रयच्छ शमम् इच्छताम्

Analysis

Word Lemma Parse
शान्तिः शान्ति pos=n,g=f,c=1,n=s
एवम् एवम् pos=i
भवेद् भू pos=v,p=3,n=s,l=vidhilin
राजन् राजन् pos=n,g=m,c=8,n=s
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
परस्परम् परस्पर pos=n,g=m,c=2,n=s
राज्य राज्य pos=n,comp=y
एक एक pos=n,comp=y
देशम् देश pos=n,g=m,c=2,n=s
अपि अपि pos=i
नः मद् pos=n,g=,c=6,n=p
प्रयच्छ प्रयम् pos=v,p=2,n=s,l=lot
शमम् शम pos=n,g=m,c=2,n=s
इच्छताम् इष् pos=va,g=m,c=6,n=p,f=part