Original

यत्तत्सभायामाक्रम्य कृष्णां केशेष्वधर्षयत् ।दुःशासनस्तेऽनुमते तच्चास्माभिरुपेक्षितम् ॥ १६ ॥

Segmented

यत् तत् सभायाम् आक्रम्य कृष्णाम् केशेषु अधर्षयत् दुःशासनः ते ऽनुमते तत् च अस्माभिः उपेक्षितम्

Analysis

Word Lemma Parse
यत् यत् pos=i
तत् तद् pos=n,g=n,c=2,n=s
सभायाम् सभा pos=n,g=f,c=7,n=s
आक्रम्य आक्रम् pos=vi
कृष्णाम् कृष्णा pos=n,g=f,c=2,n=s
केशेषु केश pos=n,g=m,c=7,n=p
अधर्षयत् धर्षय् pos=v,p=3,n=s,l=lan
दुःशासनः दुःशासन pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऽनुमते अनुमत pos=n,g=n,c=7,n=s
तत् तद् pos=n,g=n,c=1,n=s
pos=i
अस्माभिः मद् pos=n,g=,c=3,n=p
उपेक्षितम् उपेक्ष् pos=va,g=n,c=1,n=s,f=part