Original

यन्नः प्राव्राजयः सौम्य अजिनैः प्रतिवासितान् ।तद्दुःखमतितिक्षाम मा वधीष्म कुरूनिति ॥ १५ ॥

Segmented

यत् नः प्राव्राजयः सौम्य अजिनैः प्रतिवासितान् तत् दुःखम् अतितिक्षाम मा वधीष्म कुरून् इति

Analysis

Word Lemma Parse
यत् यत् pos=i
नः मद् pos=n,g=,c=2,n=p
प्राव्राजयः प्रव्राजय् pos=v,p=2,n=s,l=lan
सौम्य सौम्य pos=a,g=m,c=8,n=s
अजिनैः अजिन pos=n,g=n,c=3,n=p
प्रतिवासितान् प्रतिवासय् pos=va,g=m,c=2,n=p,f=part
तत् तद् pos=n,g=n,c=2,n=s
दुःखम् दुःख pos=n,g=n,c=2,n=s
अतितिक्षाम तितिक्ष् pos=v,p=1,n=p,l=lan
मा मा pos=i
वधीष्म वध् pos=v,p=1,n=p,l=lun_unaug
कुरून् कुरु pos=n,g=m,c=2,n=p
इति इति pos=i