Original

अथो सुयोधनं ब्रूया राजपुत्रममर्षणम् ।मध्ये कुरूणामासीनमनुनीय पुनः पुनः ॥ १२ ॥

Segmented

अथो सुयोधनम् ब्रूया राज-पुत्रम् अमर्षणम् मध्ये कुरूणाम् आसीनम् अनुनीय पुनः पुनः

Analysis

Word Lemma Parse
अथो अथो pos=i
सुयोधनम् सुयोधन pos=n,g=m,c=2,n=s
ब्रूया ब्रू pos=v,p=2,n=s,l=vidhilin
राज राजन् pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
अमर्षणम् अमर्षण pos=a,g=m,c=2,n=s
मध्ये मध्य pos=n,g=n,c=7,n=s
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
अनुनीय अनुनी pos=vi
पुनः पुनर् pos=i
पुनः पुनर् pos=i