Original

तथैव विदुरं ब्रूयाः कुरूणां मन्त्रधारिणम् ।अयुद्धं सौम्य भाषस्व हितकामो युधिष्ठिरः ॥ ११ ॥

Segmented

तथा एव विदुरम् ब्रूयाः कुरूणाम् मन्त्र-धारिणम् सौम्य भाषस्व हित-कामः युधिष्ठिरः

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
विदुरम् विदुर pos=n,g=m,c=2,n=s
ब्रूयाः ब्रू pos=v,p=2,n=s,l=vidhilin
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
मन्त्र मन्त्र pos=n,comp=y
धारिणम् धारिन् pos=a,g=m,c=2,n=s
सौम्य सौम्य pos=a,g=m,c=8,n=s
भाषस्व भाष् pos=v,p=2,n=s,l=lot
हित हित pos=a,comp=y
कामः काम pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s