Original

स त्वं कुरु तथा तात स्वमतेन पितामह ।यथा जीवन्ति ते पौत्राः प्रीतिमन्तः परस्परम् ॥ १० ॥

Segmented

स त्वम् कुरु तथा तात स्व-मतेन पितामह यथा जीवन्ति ते पौत्राः प्रीतिमन्तः परस्परम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
तथा तथा pos=i
तात तात pos=n,g=m,c=8,n=s
स्व स्व pos=a,comp=y
मतेन मत pos=n,g=n,c=3,n=s
पितामह पितामह pos=n,g=m,c=8,n=s
यथा यथा pos=i
जीवन्ति जीव् pos=v,p=3,n=p,l=lat
ते त्वद् pos=n,g=,c=6,n=s
पौत्राः पौत्र pos=n,g=m,c=1,n=p
प्रीतिमन्तः प्रीतिमत् pos=a,g=m,c=1,n=p
परस्परम् परस्पर pos=n,g=m,c=2,n=s