Original

एवं पुनरर्थचर्याप्रसक्तो हित्वा धर्मं यः प्रकरोत्यधर्मम् ।अश्रद्दधत्परलोकाय मूढो हित्वा देहं तप्यते प्रेत्य मन्दः ॥ ९ ॥

Segmented

एवम् पुनः अर्थ-चर्या-प्रसक्तः हित्वा धर्मम् यः प्रकरोति अधर्मम् अश्रद्दधत् पर-लोकाय मूढो हित्वा देहम् तप्यते प्रेत्य मन्दः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
पुनः पुनर् pos=i
अर्थ अर्थ pos=n,comp=y
चर्या चर्या pos=n,comp=y
प्रसक्तः प्रसञ्ज् pos=va,g=m,c=1,n=s,f=part
हित्वा हा pos=vi
धर्मम् धर्म pos=n,g=m,c=2,n=s
यः यद् pos=n,g=m,c=1,n=s
प्रकरोति प्रकृ pos=v,p=3,n=s,l=lat
अधर्मम् अधर्म pos=n,g=m,c=2,n=s
अश्रद्दधत् अश्रद्दधत् pos=a,g=m,c=1,n=s
पर पर pos=n,comp=y
लोकाय लोक pos=n,g=m,c=4,n=s
मूढो मूढ pos=a,g=m,c=1,n=s
हित्वा हा pos=vi
देहम् देह pos=n,g=m,c=2,n=s
तप्यते तप् pos=v,p=3,n=s,l=lat
प्रेत्य प्रे pos=vi
मन्दः मन्द pos=a,g=m,c=1,n=s