Original

धर्मं कृत्वा कर्मणां तात मुख्यं महाप्रतापः सवितेव भाति ।हानेन धर्मस्य महीमपीमां लब्ध्वा नरः सीदति पापबुद्धिः ॥ ६ ॥

Segmented

धर्मम् कृत्वा कर्मणाम् तात मुख्यम् महा-प्रतापः सविता इव भाति हानेन धर्मस्य महीम् अपि इमाम् लब्ध्वा नरः सीदति पाप-बुद्धिः

Analysis

Word Lemma Parse
धर्मम् धर्म pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
कर्मणाम् कर्मन् pos=n,g=n,c=6,n=p
तात तात pos=n,g=m,c=8,n=s
मुख्यम् मुख्य pos=a,g=m,c=2,n=s
महा महत् pos=a,comp=y
प्रतापः प्रताप pos=n,g=m,c=1,n=s
सविता सवितृ pos=n,g=m,c=1,n=s
इव इव pos=i
भाति भा pos=v,p=3,n=s,l=lat
हानेन हान pos=n,g=n,c=3,n=s
धर्मस्य धर्म pos=n,g=m,c=6,n=s
महीम् मही pos=n,g=f,c=2,n=s
अपि अपि pos=i
इमाम् इदम् pos=n,g=f,c=2,n=s
लब्ध्वा लभ् pos=vi
नरः नर pos=n,g=m,c=1,n=s
सीदति सद् pos=v,p=3,n=s,l=lat
पाप पाप pos=a,comp=y
बुद्धिः बुद्धि pos=n,g=m,c=1,n=s