Original

अल्पकालं जीवितं यन्मनुष्ये महास्रावं नित्यदुःखं चलं च ।भूयश्च तद्वयसो नानुरूपं तस्मात्पापं पाण्डव मा प्रसार्षीः ॥ ३ ॥

Segmented

अल्प-कालम् जीवितम् यत् मनुष्ये महा-आस्रावम् नित्य-दुःखम् चलम् च भूयः च तद् वयसो न अनुरूपम् तस्मात् पापम् पाण्डव मा

Analysis

Word Lemma Parse
अल्प अल्प pos=a,comp=y
कालम् काल pos=n,g=n,c=1,n=s
जीवितम् जीवित pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
मनुष्ये मनुष्य pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
आस्रावम् आस्राव pos=n,g=n,c=1,n=s
नित्य नित्य pos=a,comp=y
दुःखम् दुःख pos=n,g=n,c=1,n=s
चलम् चल pos=a,g=n,c=1,n=s
pos=i
भूयः भूयस् pos=a,g=n,c=1,n=s
pos=i
तद् तद् pos=n,g=n,c=1,n=s
वयसो वयस् pos=n,g=n,c=6,n=s
pos=i
अनुरूपम् अनुरूप pos=a,g=n,c=1,n=s
तस्मात् तस्मात् pos=i
पापम् पाप pos=n,g=n,c=2,n=s
पाण्डव पाण्डव pos=n,g=m,c=8,n=s
मा मद् pos=n,g=,c=2,n=s