Original

लब्ध्वापीमां पृथिवीं सागरान्तां जरामृत्यू नैव हि त्वं प्रजह्याः ।प्रियाप्रिये सुखदुःखे च राजन्नेवं विद्वान्नैव युद्धं कुरुष्व ॥ २६ ॥

Segmented

लब्ध्वा अपि इमाम् पृथिवीम् सागर-अन्ताम् जरा-मृत्यू न एव हि त्वम् प्रजह्याः प्रिय-अप्रिये सुख-दुःखे च राजन्न् एवम् विद्वान् न एव युद्धम् कुरुष्व

Analysis

Word Lemma Parse
लब्ध्वा लभ् pos=vi
अपि अपि pos=i
इमाम् इदम् pos=n,g=f,c=2,n=s
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
सागर सागर pos=n,comp=y
अन्ताम् अन्त pos=n,g=f,c=2,n=s
जरा जरा pos=n,comp=y
मृत्यू मृत्यु pos=n,g=m,c=2,n=d
pos=i
एव एव pos=i
हि हि pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
प्रजह्याः प्रहा pos=v,p=2,n=s,l=vidhilin
प्रिय प्रिय pos=a,comp=y
अप्रिये अप्रिय pos=a,g=n,c=2,n=d
सुख सुख pos=n,comp=y
दुःखे दुःख pos=n,g=n,c=2,n=d
pos=i
राजन्न् राजन् pos=n,g=m,c=8,n=s
एवम् एवम् pos=i
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
pos=i
एव एव pos=i
युद्धम् युद्ध pos=n,g=n,c=2,n=s
कुरुष्व कृ pos=v,p=2,n=s,l=lot