Original

कृपः शल्यः सौमदत्तिर्विकर्णो विविंशतिः कर्णदुर्योधनौ च ।एतान्हत्वा कीदृशं तत्सुखं स्याद्यद्विन्देथास्तदनुब्रूहि पार्थ ॥ २५ ॥

Segmented

कृपः शल्यः सौमदत्तिः विकर्णो विविंशतिः कर्ण-दुर्योधनौ च एतान् हत्वा कीदृशम् तत् सुखम् स्याद् यद् विन्देथाः तत् अनुब्रूहि पार्थ

Analysis

Word Lemma Parse
कृपः कृप pos=n,g=m,c=1,n=s
शल्यः शल्य pos=n,g=m,c=1,n=s
सौमदत्तिः सौमदत्ति pos=n,g=m,c=1,n=s
विकर्णो विकर्ण pos=n,g=m,c=1,n=s
विविंशतिः विविंशति pos=n,g=m,c=1,n=s
कर्ण कर्ण pos=n,comp=y
दुर्योधनौ दुर्योधन pos=n,g=m,c=1,n=d
pos=i
एतान् एतद् pos=n,g=m,c=2,n=p
हत्वा हन् pos=vi
कीदृशम् कीदृश pos=a,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
सुखम् सुख pos=n,g=n,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
यद् यद् pos=n,g=n,c=2,n=s
विन्देथाः विद् pos=v,p=2,n=s,l=vidhilin
तत् तद् pos=n,g=n,c=2,n=s
अनुब्रूहि अनुब्रू pos=v,p=2,n=s,l=lot
पार्थ पार्थ pos=n,g=m,c=8,n=s