Original

पापानुबन्धं को नु तं कामयेत क्षमैव ते ज्यायसी नोत भोगाः ।यत्र भीष्मः शांतनवो हतः स्याद्यत्र द्रोणः सहपुत्रो हतः स्यात् ॥ २४ ॥

Segmented

पाप-अनुबन्धम् को नु तम् कामयेत क्षमा एव ते ज्यायसी न उत भोगाः यत्र भीष्मः शांतनवो हतः स्याद् यत्र द्रोणः सह पुत्रः हतः स्यात्

Analysis

Word Lemma Parse
पाप पाप pos=n,comp=y
अनुबन्धम् अनुबन्ध pos=n,g=m,c=2,n=s
को pos=n,g=m,c=1,n=s
नु नु pos=i
तम् तद् pos=n,g=m,c=2,n=s
कामयेत कामय् pos=v,p=3,n=s,l=vidhilin
क्षमा क्षमा pos=n,g=f,c=1,n=s
एव एव pos=i
ते त्वद् pos=n,g=,c=6,n=s
ज्यायसी ज्यायस् pos=a,g=f,c=1,n=s
pos=i
उत उत pos=i
भोगाः भोग pos=n,g=m,c=1,n=p
यत्र यत्र pos=i
भीष्मः भीष्म pos=n,g=m,c=1,n=s
शांतनवो शांतनव pos=n,g=m,c=1,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
यत्र यत्र pos=i
द्रोणः द्रोण pos=n,g=m,c=1,n=s
सह सह pos=i
पुत्रः पुत्र pos=n,g=m,c=1,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part
स्यात् अस् pos=v,p=3,n=s,l=vidhilin