Original

नाधर्मे ते धीयते पार्थ बुद्धिर्न संरम्भात्कर्म चकर्थ पापम् ।अद्धा किं तत्कारणं यस्य हेतोः प्रज्ञाविरुद्धं कर्म चिकीर्षसीदम् ॥ २२ ॥

Segmented

न अधर्मे ते धीयते पार्थ बुद्धिः न संरम्भात् कर्म चकर्थ पापम् अद्धा किम् तत् कारणम् यस्य हेतोः प्रज्ञा-विरुद्धम् कर्म चिकीर्षसि इदम्

Analysis

Word Lemma Parse
pos=i
अधर्मे अधर्म pos=n,g=m,c=7,n=s
ते त्वद् pos=n,g=,c=6,n=s
धीयते धा pos=v,p=3,n=s,l=lat
पार्थ पार्थ pos=n,g=m,c=8,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
pos=i
संरम्भात् संरम्भ pos=n,g=m,c=5,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
चकर्थ कृ pos=v,p=2,n=s,l=lit
पापम् पाप pos=a,g=n,c=2,n=s
अद्धा अद्धा pos=i
किम् pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
कारणम् कारण pos=n,g=n,c=1,n=s
यस्य यद् pos=n,g=n,c=6,n=s
हेतोः हेतु pos=n,g=m,c=5,n=s
प्रज्ञा प्रज्ञा pos=n,comp=y
विरुद्धम् विरुध् pos=va,g=n,c=2,n=s,f=part
कर्म कर्मन् pos=n,g=n,c=2,n=s
चिकीर्षसि चिकीर्ष् pos=v,p=2,n=s,l=lat
इदम् इदम् pos=n,g=n,c=2,n=s