Original

अप्रज्ञो वा पाण्डव युध्यमानो अधर्मज्ञो वा भूतिपथाद्व्यपैति ।प्रज्ञावान्वा बुध्यमानोऽपि धर्मं संरम्भाद्वा सोऽपि भूतेरपैति ॥ २१ ॥

Segmented

प्रज्ञावान् वा बुध्यमानो ऽपि धर्मम् संरम्भाद् वा सो ऽपि भूतेः अपैति

Analysis

Word Lemma Parse
प्रज्ञावान् प्रज्ञावत् pos=a,g=m,c=1,n=s
वा वा pos=i
बुध्यमानो बुध् pos=va,g=m,c=1,n=s,f=part
ऽपि अपि pos=i
धर्मम् धर्म pos=n,g=m,c=2,n=s
संरम्भाद् संरम्भ pos=n,g=m,c=5,n=s
वा वा pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
भूतेः भूति pos=n,g=f,c=5,n=s
अपैति अपे pos=v,p=3,n=s,l=lat