Original

बलं कस्माद्वर्धयित्वा परस्य निजान्कस्मात्कर्शयित्वा सहायान् ।निरुष्य कस्माद्वर्षपूगान्वनेषु युयुत्ससे पाण्डव हीनकालम् ॥ २० ॥

Segmented

बलम् कस्माद् वर्धयित्वा परस्य निजान् कस्मात् कर्शयित्वा सहायान् निरुष्य कस्माद् वर्ष-पूगान् वनेषु युयुत्ससे पाण्डव हीन-कालम्

Analysis

Word Lemma Parse
बलम् बल pos=n,g=n,c=2,n=s
कस्माद् कस्मात् pos=i
वर्धयित्वा वर्धय् pos=vi
परस्य पर pos=n,g=m,c=6,n=s
निजान् निज pos=a,g=m,c=2,n=p
कस्मात् कस्मात् pos=i
कर्शयित्वा कर्शय् pos=vi
सहायान् सहाय pos=n,g=m,c=2,n=p
निरुष्य निर्वस् pos=vi
कस्माद् कस्मात् pos=i
वर्ष वर्ष pos=n,comp=y
पूगान् पूग pos=n,g=m,c=2,n=p
वनेषु वन pos=n,g=n,c=7,n=p
युयुत्ससे युयुत्स् pos=v,p=2,n=s,l=lat
पाण्डव पाण्डव pos=n,g=m,c=8,n=s
हीन हा pos=va,comp=y,f=part
कालम् काल pos=n,g=m,c=2,n=s