Original

न चेद्भागं कुरवोऽन्यत्र युद्धात्प्रयच्छन्ते तुभ्यमजातशत्रो ।भैक्षचर्यामन्धकवृष्णिराज्ये श्रेयो मन्ये न तु युद्धेन राज्यम् ॥ २ ॥

Segmented

न चेद् भागम् कुरवो ऽन्यत्र युद्धात् प्रयच्छन्ते तुभ्यम् अजातशत्रो भैक्ष-चर्याम् अन्धक-वृष्णि-राज्ये श्रेयो मन्ये न तु युद्धेन राज्यम्

Analysis

Word Lemma Parse
pos=i
चेद् चेद् pos=i
भागम् भाग pos=n,g=m,c=2,n=s
कुरवो कुरु pos=n,g=m,c=1,n=p
ऽन्यत्र अन्यत्र pos=i
युद्धात् युद्ध pos=n,g=n,c=5,n=s
प्रयच्छन्ते प्रयम् pos=v,p=3,n=p,l=lat
तुभ्यम् त्वद् pos=n,g=,c=4,n=s
अजातशत्रो अजातशत्रु pos=n,g=m,c=8,n=s
भैक्ष भैक्ष pos=n,comp=y
चर्याम् चर्या pos=n,g=f,c=2,n=s
अन्धक अन्धक pos=n,comp=y
वृष्णि वृष्णि pos=n,comp=y
राज्ये राज्य pos=n,g=n,c=7,n=s
श्रेयो श्रेयस् pos=a,g=n,c=2,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
pos=i
तु तु pos=i
युद्धेन युद्ध pos=n,g=n,c=3,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s