Original

महासहायः प्रतपन्बलस्थः पुरस्कृतो वासुदेवार्जुनाभ्याम् ।वरान्हनिष्यन्द्विषतो रङ्गमध्ये व्यनेष्यथा धार्तराष्ट्रस्य दर्पम् ॥ १९ ॥

Segmented

महा-सहायः प्रतपन् बलस्थः पुरस्कृतो वासुदेव-अर्जुनाभ्याम् वरान् हनिष्यन् द्विषतो रङ्ग-मध्ये व्यनेष्यथा धार्तराष्ट्रस्य दर्पम्

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
सहायः सहाय pos=n,g=m,c=1,n=s
प्रतपन् प्रतप् pos=va,g=m,c=1,n=s,f=part
बलस्थः बलस्थ pos=n,g=m,c=1,n=s
पुरस्कृतो पुरस्कृ pos=va,g=m,c=1,n=s,f=part
वासुदेव वासुदेव pos=n,comp=y
अर्जुनाभ्याम् अर्जुन pos=n,g=m,c=4,n=d
वरान् वर pos=a,g=m,c=2,n=p
हनिष्यन् हन् pos=va,g=m,c=1,n=s,f=part
द्विषतो द्विष् pos=va,g=m,c=2,n=p,f=part
रङ्ग रङ्ग pos=n,comp=y
मध्ये मध्ये pos=i
व्यनेष्यथा विनी pos=v,p=2,n=s,l=lrn
धार्तराष्ट्रस्य धार्तराष्ट्र pos=n,g=m,c=6,n=s
दर्पम् दर्प pos=n,g=m,c=2,n=s