Original

मत्स्यो राजा रुक्मरथः सपुत्रः प्रहारिभिः सह पुत्रैर्विराटः ।राजानश्च ये विजिताः पुरस्तात्त्वामेव ते संश्रयेयुः समस्ताः ॥ १८ ॥

Segmented

मत्स्यो राजा रुक्मरथः स पुत्रः प्रहारिभिः सह पुत्रैः विराटः राजानः च ये विजिताः पुरस्तात् त्वाम् एव ते संश्रयेयुः समस्ताः

Analysis

Word Lemma Parse
मत्स्यो मत्स्य pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
रुक्मरथः रुक्मरथ pos=n,g=m,c=1,n=s
pos=i
पुत्रः पुत्र pos=n,g=m,c=1,n=s
प्रहारिभिः प्रहारिन् pos=a,g=m,c=3,n=p
सह सह pos=i
पुत्रैः पुत्र pos=n,g=m,c=3,n=p
विराटः विराट pos=n,g=m,c=1,n=s
राजानः राजन् pos=n,g=m,c=1,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
विजिताः विजि pos=va,g=m,c=1,n=p,f=part
पुरस्तात् पुरस्तात् pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
एव एव pos=i
ते तद् pos=n,g=m,c=1,n=p
संश्रयेयुः संश्रि pos=v,p=3,n=p,l=vidhilin
समस्ताः समस्त pos=a,g=m,c=1,n=p