Original

अप्रव्रज्ये योजयित्वा पुरस्तादात्माधीनं यद्बलं ते तदासीत् ।नित्यं पाञ्चालाः सचिवास्तवेमे जनार्दनो युयुधानश्च वीरः ॥ १७ ॥

Segmented

अप्रव्रज्ये योजयित्वा पुरस्ताद् आत्म-अधीनम् यद् बलम् ते तदा आसीत् नित्यम् पाञ्चालाः सचिवाः ते इमे जनार्दनो युयुधानः च वीरः

Analysis

Word Lemma Parse
अप्रव्रज्ये अप्रव्रज्य pos=a,g=m,c=7,n=s
योजयित्वा योजय् pos=vi
पुरस्ताद् पुरस्तात् pos=i
आत्म आत्मन् pos=n,comp=y
अधीनम् अधीन pos=a,g=n,c=1,n=s
यद् यद् pos=n,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
तदा तदा pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
नित्यम् नित्यम् pos=i
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
सचिवाः सचिव pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
इमे इदम् pos=n,g=m,c=1,n=p
जनार्दनो जनार्दन pos=n,g=m,c=1,n=s
युयुधानः युयुधान pos=n,g=m,c=1,n=s
pos=i
वीरः वीर pos=n,g=m,c=1,n=s