Original

तच्चेदेवं देशरूपेण पार्थाः करिष्यध्वं कर्म पापं चिराय ।निवसध्वं वर्षपूगान्वनेषु दुःखं वासं पाण्डवा धर्महेतोः ॥ १६ ॥

Segmented

तत् चेद् एवम् देश-रूपेण पार्थाः करिष्यध्वम् कर्म पापम् चिराय निवसध्वम् वर्ष-पूगान् वनेषु दुःखम् वासम् पाण्डवा धर्म-हेतोः

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
चेद् चेद् pos=i
एवम् एवम् pos=i
देश देश pos=n,comp=y
रूपेण रूप pos=n,g=n,c=3,n=s
पार्थाः पार्थ pos=n,g=m,c=8,n=p
करिष्यध्वम् कृ pos=v,p=2,n=p,l=lrn
कर्म कर्मन् pos=n,g=n,c=2,n=s
पापम् पाप pos=a,g=n,c=2,n=s
चिराय चिराय pos=i
निवसध्वम् निवस् pos=v,p=2,n=p,l=lot
वर्ष वर्ष pos=n,comp=y
पूगान् पूग pos=n,g=m,c=2,n=p
वनेषु वन pos=n,g=n,c=7,n=p
दुःखम् दुःख pos=a,g=m,c=2,n=s
वासम् वास pos=n,g=m,c=2,n=s
पाण्डवा पाण्डव pos=n,g=m,c=8,n=p
धर्म धर्म pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s