Original

अन्तं गत्वा कर्मणां या प्रशंसा सत्यं दमश्चार्जवमानृशंस्यम् ।अश्वमेधो राजसूयस्तथेष्टः पापस्यान्तं कर्मणो मा पुनर्गाः ॥ १५ ॥

Segmented

अन्तम् गत्वा कर्मणाम् या प्रशंसा सत्यम् दमः च आर्जवम् आनृशंस्यम् अश्वमेधो राजसूयः तथा इष्टः पापस्य अन्तम् कर्मणो मा पुनः गाः

Analysis

Word Lemma Parse
अन्तम् अन्त pos=n,g=m,c=2,n=s
गत्वा गम् pos=vi
कर्मणाम् कर्मन् pos=n,g=n,c=6,n=p
या यद् pos=n,g=f,c=1,n=s
प्रशंसा प्रशंसा pos=n,g=f,c=1,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
दमः दम pos=n,g=m,c=1,n=s
pos=i
आर्जवम् आर्जव pos=n,g=n,c=1,n=s
आनृशंस्यम् आनृशंस्य pos=n,g=n,c=1,n=s
अश्वमेधो अश्वमेध pos=n,g=m,c=1,n=s
राजसूयः राजसूय pos=n,g=m,c=1,n=s
तथा तथा pos=i
इष्टः इष् pos=va,g=m,c=1,n=s,f=part
पापस्य पाप pos=a,g=n,c=6,n=s
अन्तम् अन्त pos=n,g=m,c=2,n=s
कर्मणो कर्मन् pos=n,g=n,c=6,n=s
मा मा pos=i
पुनः पुनर् pos=i
गाः गा pos=v,p=2,n=s,l=lun_unaug