Original

जहाति मृत्युं च जरां भयं च न क्षुत्पिपासे मनसश्चाप्रियाणि ।न कर्तव्यं विद्यते तत्र किंचिदन्यत्र वै इन्द्रियप्रीणनार्थात् ॥ १३ ॥

Segmented

जहाति मृत्युम् च जराम् भयम् च न क्षुध्-पिपासे मनस्तः च अप्रियाणि न कर्तव्यम् विद्यते तत्र किंचिद् अन्यत्र वै इन्द्रिय-प्रीणन-अर्थतः

Analysis

Word Lemma Parse
जहाति हा pos=v,p=3,n=s,l=lat
मृत्युम् मृत्यु pos=n,g=m,c=2,n=s
pos=i
जराम् जरा pos=n,g=f,c=2,n=s
भयम् भय pos=n,g=n,c=2,n=s
pos=i
pos=i
क्षुध् क्षुध् pos=n,comp=y
पिपासे पिपासा pos=n,g=f,c=2,n=d
मनस्तः मनस् pos=n,g=n,c=5,n=s
pos=i
अप्रियाणि अप्रिय pos=a,g=n,c=2,n=p
pos=i
कर्तव्यम् कर्तव्य pos=n,g=n,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
तत्र तत्र pos=i
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
अन्यत्र अन्यत्र pos=i
वै वै pos=i
इन्द्रिय इन्द्रिय pos=n,comp=y
प्रीणन प्रीणन pos=n,comp=y
अर्थतः अर्थ pos=n,g=m,c=5,n=s