Original

इह क्षेत्रे क्रियते पार्थ कार्यं न वै किंचिद्विद्यते प्रेत्य कार्यम् ।कृतं त्वया पारलोक्यं च कार्यं पुण्यं महत्सद्भिरनुप्रशस्तम् ॥ १२ ॥

Segmented

इह क्षेत्रे क्रियते पार्थ कार्यम् न वै किंचिद् विद्यते प्रेत्य कार्यम् कृतम् त्वया पारलोक्यम् च कार्यम् पुण्यम् महत् सद्भिः अनुप्रशस्तम्

Analysis

Word Lemma Parse
इह इह pos=i
क्षेत्रे क्षेत्र pos=n,g=n,c=7,n=s
क्रियते कृ pos=v,p=3,n=s,l=lat
पार्थ पार्थ pos=n,g=m,c=8,n=s
कार्यम् कार्य pos=n,g=n,c=1,n=s
pos=i
वै वै pos=i
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
प्रेत्य प्रे pos=vi
कार्यम् कार्य pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
पारलोक्यम् पारलोक्य pos=a,g=n,c=1,n=s
pos=i
कार्यम् कार्य pos=n,g=n,c=1,n=s
पुण्यम् पुण्य pos=a,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s
सद्भिः सत् pos=a,g=m,c=3,n=p
अनुप्रशस्तम् अनुप्रशंस् pos=va,g=n,c=1,n=s,f=part