Original

न्यायोपेतं ब्राह्मणेभ्यो यदन्नं श्रद्धापूतं गन्धरसोपपन्नम् ।अन्वाहार्येषूत्तमदक्षिणेषु तथारूपं कर्म विख्यायते ते ॥ ११ ॥

Segmented

न्याय-उपेतम् ब्राह्मणेभ्यो यत् अन्नम् श्रद्धा-पूतम् गन्ध-रस-उपपन्नम् अन्वाहार्येषु उत्तम-दक्षिणा तथारूपम् कर्म विख्यायते ते

Analysis

Word Lemma Parse
न्याय न्याय pos=n,comp=y
उपेतम् उपे pos=va,g=n,c=1,n=s,f=part
ब्राह्मणेभ्यो ब्राह्मण pos=n,g=m,c=4,n=p
यत् यद् pos=n,g=n,c=1,n=s
अन्नम् अन्न pos=n,g=n,c=1,n=s
श्रद्धा श्रद्धा pos=n,comp=y
पूतम् पू pos=va,g=n,c=1,n=s,f=part
गन्ध गन्ध pos=n,comp=y
रस रस pos=n,comp=y
उपपन्नम् उपपद् pos=va,g=n,c=1,n=s,f=part
अन्वाहार्येषु अन्वाहार्य pos=n,g=m,c=7,n=p
उत्तम उत्तम pos=a,comp=y
दक्षिणा दक्षिणा pos=n,g=m,c=7,n=p
तथारूपम् तथारूप pos=a,g=n,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
विख्यायते विख्या pos=v,p=3,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s