Original

न कर्मणां विप्रणाशोऽस्त्यमुत्र पुण्यानां वाप्यथ वा पापकानाम् ।पूर्वं कर्तुर्गच्छति पुण्यपापं पश्चात्त्वेतदनुयात्येव कर्ता ॥ १० ॥

Segmented

न कर्मणाम् विप्रणाशो अस्ति अमुत्र पुण्यानाम् वा अपि अथ वा पापकानाम् पूर्वम् कर्तुः गच्छति पुण्य-पापम् पश्चात् तु एतत् अनुयाति एव कर्ता

Analysis

Word Lemma Parse
pos=i
कर्मणाम् कर्मन् pos=n,g=n,c=6,n=p
विप्रणाशो विप्रणाश pos=n,g=m,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
अमुत्र अमुत्र pos=i
पुण्यानाम् पुण्य pos=n,g=n,c=6,n=p
वा वा pos=i
अपि अपि pos=i
अथ अथ pos=i
वा वा pos=i
पापकानाम् पापक pos=n,g=n,c=6,n=p
पूर्वम् पूर्वम् pos=i
कर्तुः कर्तृ pos=n,g=m,c=6,n=s
गच्छति गम् pos=v,p=3,n=s,l=lat
पुण्य पुण्य pos=n,comp=y
पापम् पाप pos=n,g=n,c=1,n=s
पश्चात् पश्चात् pos=i
तु तु pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
अनुयाति अनुया pos=v,p=3,n=s,l=lat
एव एव pos=i
कर्ता कर्तृ pos=n,g=m,c=1,n=s