Original

संजय उवाच ।धर्मे नित्या पाण्डव ते विचेष्टा लोके श्रुता दृश्यते चापि पार्थ ।महास्रावं जीवितं चाप्यनित्यं संपश्य त्वं पाण्डव मा विनीनशः ॥ १ ॥

Segmented

संजय उवाच धर्मे नित्या पाण्डव ते विचेष्टा लोके श्रुता दृश्यते च अपि पार्थ महा-आस्रावम् जीवितम् च अपि अनित्यम् संपश्य त्वम् पाण्डव मा विनीनशः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
धर्मे धर्म pos=n,g=m,c=7,n=s
नित्या नित्य pos=a,g=f,c=1,n=s
पाण्डव पाण्डव pos=n,g=m,c=8,n=s
ते त्वद् pos=n,g=,c=6,n=s
विचेष्टा विचेष्टा pos=n,g=f,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
श्रुता श्रु pos=va,g=f,c=1,n=s,f=part
दृश्यते दृश् pos=v,p=3,n=s,l=lat
pos=i
अपि अपि pos=i
पार्थ पार्थ pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
आस्रावम् आस्राव pos=n,g=n,c=2,n=s
जीवितम् जीवित pos=n,g=n,c=2,n=s
pos=i
अपि अपि pos=i
अनित्यम् अनित्य pos=a,g=n,c=2,n=s
संपश्य संपश् pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
पाण्डव पाण्डव pos=n,g=m,c=8,n=s
मा मा pos=i
विनीनशः विनश् pos=v,p=2,n=s,l=lun_unaug