Original

निवार्यमाणश्च कुरुप्रवीरैः सर्वैः सुहृद्भिर्ह्ययमप्यतज्ज्ञः ।गान्धारराजस्य सुतं मताक्षं समाह्वयेद्देवितुमाजमीढः ॥ ९ ॥

Segmented

निवार्यमाणः च कुरु-प्रवीरैः सर्वैः सुहृद्भिः हि अयम् अपि अतज्ज्ञः गान्धार-राजस्य सुतम् मताक्षम् समाह्वयेद् देवितुम् आजमीढः

Analysis

Word Lemma Parse
निवार्यमाणः निवारय् pos=va,g=m,c=1,n=s,f=part
pos=i
कुरु कुरु pos=n,comp=y
प्रवीरैः प्रवीर pos=n,g=m,c=3,n=p
सर्वैः सर्व pos=n,g=m,c=3,n=p
सुहृद्भिः सुहृद् pos=n,g=m,c=3,n=p
हि हि pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
अपि अपि pos=i
अतज्ज्ञः अतज्ज्ञ pos=a,g=m,c=1,n=s
गान्धार गान्धार pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
सुतम् सुत pos=n,g=m,c=2,n=s
मताक्षम् मताक्ष pos=a,g=m,c=2,n=s
समाह्वयेद् समाह्वा pos=v,p=3,n=s,l=vidhilin
देवितुम् दीव् pos=vi
आजमीढः आजमीढ pos=n,g=m,c=1,n=s