Original

सर्वास्ववस्थासु च ते न कौट्याद्ग्रस्तो हि सोऽर्थो बलमाश्रितैस्तैः ।प्रियाभ्युपेतस्य युधिष्ठिरस्य द्यूते प्रमत्तस्य हृतं च राज्यम् ॥ ८ ॥

Segmented

सर्वासु अवस्थासु च ते न कौट्याद् ग्रस्तो हि सो ऽर्थो आश्रितैः तैः प्रिय-अभ्युपेतस्य युधिष्ठिरस्य द्यूते प्रमत्तस्य हृतम् च राज्यम्

Analysis

Word Lemma Parse
सर्वासु सर्व pos=n,g=f,c=7,n=p
अवस्थासु अवस्था pos=n,g=f,c=7,n=p
pos=i
ते तद् pos=n,g=m,c=1,n=p
pos=i
कौट्याद् ग्रस् pos=va,g=m,c=1,n=s,f=part
ग्रस्तो हि pos=i
हि तद् pos=n,g=m,c=1,n=s
सो अर्थ pos=n,g=m,c=1,n=s
ऽर्थो बल pos=n,g=n,c=2,n=s
आश्रितैः आश्रि pos=va,g=m,c=3,n=p,f=part
तैः तद् pos=n,g=m,c=3,n=p
प्रिय प्रिय pos=a,comp=y
अभ्युपेतस्य अभ्युपे pos=va,g=m,c=6,n=s,f=part
युधिष्ठिरस्य युधिष्ठिर pos=n,g=m,c=6,n=s
द्यूते द्यूत pos=n,g=n,c=7,n=s
प्रमत्तस्य प्रमद् pos=va,g=m,c=6,n=s,f=part
हृतम् हृ pos=va,g=n,c=1,n=s,f=part
pos=i
राज्यम् राज्य pos=n,g=n,c=1,n=s