Original

एतेषु सर्वेषु समागतेषु पौरेषु वृद्धेषु च संगतेषु ।ब्रवीतु वाक्यं प्रणिपातयुक्तं कुन्तीसुतस्यार्थकरं यथा स्यात् ॥ ७ ॥

Segmented

एतेषु सर्वेषु समागतेषु पौरेषु वृद्धेषु च संगतेषु ब्रवीतु वाक्यम् प्रणिपात-युक्तम् कुन्ती-सुतस्य अर्थ-करम् यथा स्यात्

Analysis

Word Lemma Parse
एतेषु एतद् pos=n,g=m,c=7,n=p
सर्वेषु सर्व pos=n,g=m,c=7,n=p
समागतेषु समागम् pos=va,g=m,c=7,n=p,f=part
पौरेषु पौर pos=n,g=m,c=7,n=p
वृद्धेषु वृद्ध pos=a,g=m,c=7,n=p
pos=i
संगतेषु संगम् pos=va,g=m,c=7,n=p,f=part
ब्रवीतु ब्रू pos=v,p=3,n=s,l=lot
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
प्रणिपात प्रणिपात pos=n,comp=y
युक्तम् युज् pos=va,g=n,c=2,n=s,f=part
कुन्ती कुन्ती pos=n,comp=y
सुतस्य सुत pos=n,g=m,c=6,n=s
अर्थ अर्थ pos=n,comp=y
करम् कर pos=a,g=n,c=1,n=s
यथा यथा pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin