Original

सर्वे च येऽन्ये धृतराष्ट्रपुत्रा बलप्रधाना निगमप्रधानाः ।स्थिताश्च धर्मेषु यथा स्वकेषु लोकप्रवीराः श्रुतकालवृद्धाः ॥ ६ ॥

Segmented

सर्वे च ये ऽन्ये धृतराष्ट्र-पुत्राः बल-प्रधानाः निगम-प्रधानाः स्थिताः च धर्मेषु यथा स्वकेषु लोक-प्रवीराः श्रुत-काल-वृद्धाः

Analysis

Word Lemma Parse
सर्वे सर्व pos=n,g=m,c=1,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
ऽन्ये अन्य pos=n,g=m,c=1,n=p
धृतराष्ट्र धृतराष्ट्र pos=n,comp=y
पुत्राः पुत्र pos=n,g=m,c=1,n=p
बल बल pos=n,comp=y
प्रधानाः प्रधान pos=n,g=m,c=1,n=p
निगम निगम pos=n,comp=y
प्रधानाः प्रधान pos=n,g=m,c=1,n=p
स्थिताः स्था pos=va,g=m,c=1,n=p,f=part
pos=i
धर्मेषु धर्म pos=n,g=m,c=7,n=p
यथा यथा pos=i
स्वकेषु स्वक pos=a,g=m,c=7,n=p
लोक लोक pos=n,comp=y
प्रवीराः प्रवीर pos=n,g=m,c=1,n=p
श्रुत श्रुत pos=n,comp=y
काल काल pos=n,comp=y
वृद्धाः वृध् pos=va,g=m,c=1,n=p,f=part