Original

स भीष्ममामन्त्र्य कुरुप्रवीरं वैचित्रवीर्यं च महानुभावम् ।द्रोणं सपुत्रं विदुरं कृपं च गान्धारराजं च ससूतपुत्रम् ॥ ५ ॥

Segmented

स भीष्मम् आमन्त्र्य कुरु-प्रवीरम् वैचित्रवीर्यम् च महा-अनुभावम् द्रोणम् स पुत्रम् विदुरम् कृपम् च गान्धार-राजम् च स सूतपुत्रम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
आमन्त्र्य आमन्त्रय् pos=vi
कुरु कुरु pos=n,comp=y
प्रवीरम् प्रवीर pos=n,g=m,c=2,n=s
वैचित्रवीर्यम् वैचित्रवीर्य pos=n,g=m,c=2,n=s
pos=i
महा महत् pos=a,comp=y
अनुभावम् अनुभाव pos=n,g=m,c=2,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
pos=i
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
विदुरम् विदुर pos=n,g=m,c=2,n=s
कृपम् कृप pos=n,g=m,c=2,n=s
pos=i
गान्धार गान्धार pos=n,comp=y
राजम् राज pos=n,g=m,c=2,n=s
pos=i
pos=i
सूतपुत्रम् सूतपुत्र pos=n,g=m,c=2,n=s