Original

दुर्योधनस्यापि मतं च वेत्तुं वक्तुं च वाक्यानि युधिष्ठिरस्य ।प्रियं मम स्याद्यदि तत्र कश्चिद्व्रजेच्छमार्थं कुरुपाण्डवानाम् ॥ ४ ॥

Segmented

दुर्योधनस्य अपि मतम् च वेत्तुम् वक्तुम् च वाक्यानि युधिष्ठिरस्य प्रियम् मम स्याद् यदि तत्र कश्चिद् व्रजेत् शम-अर्थम् कुरु-पाण्डवानाम्

Analysis

Word Lemma Parse
दुर्योधनस्य दुर्योधन pos=n,g=m,c=6,n=s
अपि अपि pos=i
मतम् मत pos=n,g=n,c=2,n=s
pos=i
वेत्तुम् विद् pos=vi
वक्तुम् वच् pos=vi
pos=i
वाक्यानि वाक्य pos=n,g=n,c=2,n=p
युधिष्ठिरस्य युधिष्ठिर pos=n,g=m,c=6,n=s
प्रियम् प्रिय pos=a,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
यदि यदि pos=i
तत्र तत्र pos=i
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
व्रजेत् व्रज् pos=v,p=3,n=s,l=vidhilin
शम शम pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
कुरु कुरु pos=n,comp=y
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p