Original

लब्ध्वा हि राज्यं पुरुषप्रवीराः सम्यक्प्रवृत्तेषु परेषु चैव ।ध्रुवं प्रशान्ताः सुखमाविशेयुस्तेषां प्रशान्तिश्च हितं प्रजानाम् ॥ ३ ॥

Segmented

लब्ध्वा हि राज्यम् पुरुष-प्रवीराः सम्यक् प्रवृत्तेषु परेषु च एव ध्रुवम् प्रशान्ताः सुखम् आविशेयुस् तेषाम् प्रशान्तिः च हितम् प्रजानाम्

Analysis

Word Lemma Parse
लब्ध्वा लभ् pos=vi
हि हि pos=i
राज्यम् राज्य pos=n,g=n,c=2,n=s
पुरुष पुरुष pos=n,comp=y
प्रवीराः प्रवीर pos=n,g=m,c=1,n=p
सम्यक् सम्यक् pos=i
प्रवृत्तेषु प्रवृत् pos=va,g=m,c=7,n=p,f=part
परेषु पर pos=n,g=m,c=7,n=p
pos=i
एव एव pos=i
ध्रुवम् ध्रुवम् pos=i
प्रशान्ताः प्रशम् pos=va,g=m,c=1,n=p,f=part
सुखम् सुखम् pos=i
आविशेयुस् आविश् pos=v,p=3,n=p,l=vidhilin
तेषाम् तद् pos=n,g=m,c=6,n=p
प्रशान्तिः प्रशान्ति pos=n,g=f,c=1,n=s
pos=i
हितम् हित pos=a,g=n,c=1,n=s
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p