Original

अर्धं हि राज्यस्य विसृज्य वीराः कुन्तीसुतास्तस्य कृते यतन्ते ।प्रदाय चार्धं धृतराष्ट्रपुत्रः सुखी सहास्माभिरतीव मोदेत् ॥ २ ॥

Segmented

अर्धम् हि राज्यस्य विसृज्य वीराः कुन्ती-सुताः तस्य कृते यतन्ते प्रदाय च अर्धम् धृतराष्ट्र-पुत्रः सुखी सह अस्माभिः अतीव मोदेत्

Analysis

Word Lemma Parse
अर्धम् अर्ध pos=n,g=n,c=2,n=s
हि हि pos=i
राज्यस्य राज्य pos=n,g=n,c=6,n=s
विसृज्य विसृज् pos=vi
वीराः वीर pos=n,g=m,c=1,n=p
कुन्ती कुन्ती pos=n,comp=y
सुताः सुत pos=n,g=m,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
कृते कृत pos=n,g=n,c=7,n=s
यतन्ते यत् pos=v,p=3,n=p,l=lat
प्रदाय प्रदा pos=vi
pos=i
अर्धम् अर्ध pos=n,g=n,c=2,n=s
धृतराष्ट्र धृतराष्ट्र pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
सुखी सुखिन् pos=a,g=m,c=1,n=s
सह सह pos=i
अस्माभिः मद् pos=n,g=,c=3,n=p
अतीव अतीव pos=i
मोदेत् मुद् pos=v,p=3,n=s,l=vidhilin