Original

वैशंपायन उवाच ।एवं ब्रुवत्येव मधुप्रवीरे शिनिप्रवीरः सहसोत्पपात ।तच्चापि वाक्यं परिनिन्द्य तस्य समाददे वाक्यमिदं समन्युः ॥ १३ ॥

Segmented

वैशंपायन उवाच एवम् ब्रुवाणे एव मधु-प्रवीरे शिनिप्रवीरः सहसा उत्पपात तत् च अपि वाक्यम् परि निन्द्य तस्य समाददे वाक्यम् इदम् स मन्युः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
ब्रुवाणे ब्रू pos=va,g=m,c=7,n=s,f=part
एव एव pos=i
मधु मधु pos=n,comp=y
प्रवीरे प्रवीर pos=n,g=m,c=7,n=s
शिनिप्रवीरः शिनिप्रवीर pos=n,g=m,c=1,n=s
सहसा सहसा pos=i
उत्पपात उत्पत् pos=v,p=3,n=s,l=lit
तत् तद् pos=n,g=n,c=2,n=s
pos=i
अपि अपि pos=i
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
परि परि pos=i
निन्द्य निन्द् pos=vi
तस्य तद् pos=n,g=m,c=6,n=s
समाददे समादा pos=v,p=3,n=s,l=lit
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
pos=i
मन्युः मन्यु pos=n,g=m,c=1,n=s