Original

तस्मात्प्रणम्यैव वचो ब्रवीतु वैचित्रवीर्यं बहुसामयुक्तम् ।तथा हि शक्यो धृतराष्ट्रपुत्रः स्वार्थे नियोक्तुं पुरुषेण तेन ॥ १२ ॥

Segmented

तस्मात् प्रणम्य एव वचो ब्रवीतु वैचित्रवीर्यम् बहु-साम-युक्तम् तथा हि शक्यो धृतराष्ट्र-पुत्रः स्व-अर्थे नियोक्तुम् पुरुषेण तेन

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
प्रणम्य प्रणम् pos=vi
एव एव pos=i
वचो वचस् pos=n,g=n,c=2,n=s
ब्रवीतु ब्रू pos=v,p=3,n=s,l=lot
वैचित्रवीर्यम् वैचित्रवीर्य pos=n,g=m,c=2,n=s
बहु बहु pos=a,comp=y
साम सामन् pos=n,comp=y
युक्तम् युज् pos=va,g=n,c=2,n=s,f=part
तथा तथा pos=i
हि हि pos=i
शक्यो शक्य pos=a,g=m,c=1,n=s
धृतराष्ट्र धृतराष्ट्र pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
स्व स्व pos=a,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
नियोक्तुम् नियुज् pos=vi
पुरुषेण पुरुष pos=n,g=m,c=3,n=s
तेन तद् pos=n,g=m,c=3,n=s