Original

स दीव्यमानः प्रतिदेवनेन अक्षेषु नित्यं सुपराङ्मुखेषु ।संरम्भमाणो विजितः प्रसह्य तत्रापराधः शकुनेर्न कश्चित् ॥ ११ ॥

Segmented

स दीव्यमानः प्रतिदेवनेन अक्षेषु नित्यम् सु पराङ्मुखेषु संरम्भमाणो विजितः प्रसह्य तत्र अपराधः शकुनेः न कश्चित्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
दीव्यमानः दीव् pos=va,g=m,c=1,n=s,f=part
प्रतिदेवनेन प्रतिदेवन pos=n,g=n,c=3,n=s
अक्षेषु अक्ष pos=n,g=m,c=7,n=p
नित्यम् नित्यम् pos=i
सु सु pos=i
पराङ्मुखेषु पराङ्मुख pos=a,g=m,c=7,n=p
संरम्भमाणो संरभ् pos=va,g=m,c=1,n=s,f=part
विजितः विजि pos=va,g=m,c=1,n=s,f=part
प्रसह्य प्रसह् pos=vi
तत्र तत्र pos=i
अपराधः अपराध pos=n,g=m,c=1,n=s
शकुनेः शकुनि pos=n,g=m,c=6,n=s
pos=i
कश्चित् कश्चित् pos=n,g=m,c=1,n=s