Original

दुरोदरास्तत्र सहस्रशोऽन्ये युधिष्ठिरो यान्विषहेत जेतुम् ।उत्सृज्य तान्सौबलमेव चायं समाह्वयत्तेन जितोऽक्षवत्याम् ॥ १० ॥

Segmented

दुरोदराः तत्र सहस्रशो ऽन्ये युधिष्ठिरो यान् विषहेत जेतुम् उत्सृज्य तान् सौबलम् एव च अयम् समाह्वयत् तेन जितो ऽक्षवत्याम्

Analysis

Word Lemma Parse
दुरोदराः दुरोदर pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
सहस्रशो सहस्रशस् pos=i
ऽन्ये अन्य pos=n,g=m,c=1,n=p
युधिष्ठिरो युधिष्ठिर pos=n,g=m,c=1,n=s
यान् यद् pos=n,g=m,c=2,n=p
विषहेत विषह् pos=v,p=3,n=s,l=vidhilin
जेतुम् जि pos=vi
उत्सृज्य उत्सृज् pos=vi
तान् तद् pos=n,g=m,c=2,n=p
सौबलम् सौबल pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
समाह्वयत् समाह्वा pos=v,p=3,n=s,l=lan
तेन तद् pos=n,g=m,c=3,n=s
जितो जि pos=va,g=m,c=1,n=s,f=part
ऽक्षवत्याम् अक्षवती pos=n,g=f,c=7,n=s