Original

बलदेव उवाच ।श्रुतं भवद्भिर्गदपूर्वजस्य वाक्यं यथा धर्मवदर्थवच्च ।अजातशत्रोश्च हितं हितं च दुर्योधनस्यापि तथैव राज्ञः ॥ १ ॥

Segmented

बलदेव उवाच श्रुतम् भवद्भिः गद-पूर्वजस्य वाक्यम् यथा धर्मवद् अर्थवत् च अजात-शत्रोः च हितम् हितम् च दुर्योधनस्य अपि तथा एव राज्ञः

Analysis

Word Lemma Parse
बलदेव बलदेव pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
भवद्भिः भवत् pos=a,g=m,c=3,n=p
गद गद pos=n,comp=y
पूर्वजस्य पूर्वज pos=n,g=m,c=6,n=s
वाक्यम् वाक्य pos=n,g=n,c=1,n=s
यथा यथा pos=i
धर्मवद् धर्मवत् pos=a,g=n,c=1,n=s
अर्थवत् अर्थवत् pos=a,g=n,c=1,n=s
pos=i
अजात अजात pos=a,comp=y
शत्रोः शत्रु pos=n,g=m,c=6,n=s
pos=i
हितम् हित pos=a,g=n,c=1,n=s
हितम् हित pos=a,g=n,c=1,n=s
pos=i
दुर्योधनस्य दुर्योधन pos=n,g=m,c=6,n=s
अपि अपि pos=i
तथा तथा pos=i
एव एव pos=i
राज्ञः राजन् pos=n,g=m,c=6,n=s