Original

गान्धारराजः शकुनिः प्राच्योदीच्याश्च सर्वशः ।शकाः किराता यवनाः शिबयोऽथ वसातयः ॥ ७ ॥

Segmented

गान्धार-राजः शकुनिः प्राच्य-उदीच्याः च सर्वशः शकाः किराता यवनाः शिबयो ऽथ वसातयः

Analysis

Word Lemma Parse
गान्धार गान्धार pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
शकुनिः शकुनि pos=n,g=m,c=1,n=s
प्राच्य प्राच्य pos=a,comp=y
उदीच्याः उदीच्य pos=a,g=m,c=1,n=p
pos=i
सर्वशः सर्वशस् pos=i
शकाः शक pos=n,g=m,c=1,n=p
किराता किरात pos=n,g=m,c=1,n=p
यवनाः यवन pos=n,g=m,c=1,n=p
शिबयो शिबि pos=n,g=m,c=1,n=p
ऽथ अथ pos=i
वसातयः वसाति pos=n,g=m,c=1,n=p