Original

अश्वत्थामा शांतनवः सैन्धवोऽथ जयद्रथः ।दाक्षिणात्याः प्रतीच्याश्च पार्वतीयाश्च ये रथाः ॥ ६ ॥

Segmented

अश्वत्थामा शांतनवः सैन्धवो ऽथ जयद्रथः दाक्षिणात्याः प्रतीच्याः च पार्वतीयाः च ये रथाः

Analysis

Word Lemma Parse
अश्वत्थामा अश्वत्थामन् pos=n,g=m,c=1,n=s
शांतनवः शांतनव pos=n,g=m,c=1,n=s
सैन्धवो सैन्धव pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
जयद्रथः जयद्रथ pos=n,g=m,c=1,n=s
दाक्षिणात्याः दाक्षिणात्य pos=a,g=m,c=1,n=p
प्रतीच्याः प्रतीच्य pos=a,g=m,c=1,n=p
pos=i
पार्वतीयाः पार्वतीय pos=n,g=m,c=1,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
रथाः रथ pos=n,g=m,c=1,n=p